दंसितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दंसितव्यः
दंसितव्यौ
दंसितव्याः
सम्बोधन
दंसितव्य
दंसितव्यौ
दंसितव्याः
द्वितीया
दंसितव्यम्
दंसितव्यौ
दंसितव्यान्
तृतीया
दंसितव्येन
दंसितव्याभ्याम्
दंसितव्यैः
चतुर्थी
दंसितव्याय
दंसितव्याभ्याम्
दंसितव्येभ्यः
पञ्चमी
दंसितव्यात् / दंसितव्याद्
दंसितव्याभ्याम्
दंसितव्येभ्यः
षष्ठी
दंसितव्यस्य
दंसितव्ययोः
दंसितव्यानाम्
सप्तमी
दंसितव्ये
दंसितव्ययोः
दंसितव्येषु
 
एक
द्वि
बहु
प्रथमा
दंसितव्यः
दंसितव्यौ
दंसितव्याः
सम्बोधन
दंसितव्य
दंसितव्यौ
दंसितव्याः
द्वितीया
दंसितव्यम्
दंसितव्यौ
दंसितव्यान्
तृतीया
दंसितव्येन
दंसितव्याभ्याम्
दंसितव्यैः
चतुर्थी
दंसितव्याय
दंसितव्याभ्याम्
दंसितव्येभ्यः
पञ्चमी
दंसितव्यात् / दंसितव्याद्
दंसितव्याभ्याम्
दंसितव्येभ्यः
षष्ठी
दंसितव्यस्य
दंसितव्ययोः
दंसितव्यानाम्
सप्तमी
दंसितव्ये
दंसितव्ययोः
दंसितव्येषु


अन्याः