दंसित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दंसितः
दंसितौ
दंसिताः
सम्बोधन
दंसित
दंसितौ
दंसिताः
द्वितीया
दंसितम्
दंसितौ
दंसितान्
तृतीया
दंसितेन
दंसिताभ्याम्
दंसितैः
चतुर्थी
दंसिताय
दंसिताभ्याम्
दंसितेभ्यः
पञ्चमी
दंसितात् / दंसिताद्
दंसिताभ्याम्
दंसितेभ्यः
षष्ठी
दंसितस्य
दंसितयोः
दंसितानाम्
सप्तमी
दंसिते
दंसितयोः
दंसितेषु
 
एक
द्वि
बहु
प्रथमा
दंसितः
दंसितौ
दंसिताः
सम्बोधन
दंसित
दंसितौ
दंसिताः
द्वितीया
दंसितम्
दंसितौ
दंसितान्
तृतीया
दंसितेन
दंसिताभ्याम्
दंसितैः
चतुर्थी
दंसिताय
दंसिताभ्याम्
दंसितेभ्यः
पञ्चमी
दंसितात् / दंसिताद्
दंसिताभ्याम्
दंसितेभ्यः
षष्ठी
दंसितस्य
दंसितयोः
दंसितानाम्
सप्तमी
दंसिते
दंसितयोः
दंसितेषु


अन्याः