दंसमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दंसमानः
दंसमानौ
दंसमानाः
सम्बोधन
दंसमान
दंसमानौ
दंसमानाः
द्वितीया
दंसमानम्
दंसमानौ
दंसमानान्
तृतीया
दंसमानेन
दंसमानाभ्याम्
दंसमानैः
चतुर्थी
दंसमानाय
दंसमानाभ्याम्
दंसमानेभ्यः
पञ्चमी
दंसमानात् / दंसमानाद्
दंसमानाभ्याम्
दंसमानेभ्यः
षष्ठी
दंसमानस्य
दंसमानयोः
दंसमानानाम्
सप्तमी
दंसमाने
दंसमानयोः
दंसमानेषु
 
एक
द्वि
बहु
प्रथमा
दंसमानः
दंसमानौ
दंसमानाः
सम्बोधन
दंसमान
दंसमानौ
दंसमानाः
द्वितीया
दंसमानम्
दंसमानौ
दंसमानान्
तृतीया
दंसमानेन
दंसमानाभ्याम्
दंसमानैः
चतुर्थी
दंसमानाय
दंसमानाभ्याम्
दंसमानेभ्यः
पञ्चमी
दंसमानात् / दंसमानाद्
दंसमानाभ्याम्
दंसमानेभ्यः
षष्ठी
दंसमानस्य
दंसमानयोः
दंसमानानाम्
सप्तमी
दंसमाने
दंसमानयोः
दंसमानेषु


अन्याः