दंसनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दंसनीयः
दंसनीयौ
दंसनीयाः
सम्बोधन
दंसनीय
दंसनीयौ
दंसनीयाः
द्वितीया
दंसनीयम्
दंसनीयौ
दंसनीयान्
तृतीया
दंसनीयेन
दंसनीयाभ्याम्
दंसनीयैः
चतुर्थी
दंसनीयाय
दंसनीयाभ्याम्
दंसनीयेभ्यः
पञ्चमी
दंसनीयात् / दंसनीयाद्
दंसनीयाभ्याम्
दंसनीयेभ्यः
षष्ठी
दंसनीयस्य
दंसनीययोः
दंसनीयानाम्
सप्तमी
दंसनीये
दंसनीययोः
दंसनीयेषु
 
एक
द्वि
बहु
प्रथमा
दंसनीयः
दंसनीयौ
दंसनीयाः
सम्बोधन
दंसनीय
दंसनीयौ
दंसनीयाः
द्वितीया
दंसनीयम्
दंसनीयौ
दंसनीयान्
तृतीया
दंसनीयेन
दंसनीयाभ्याम्
दंसनीयैः
चतुर्थी
दंसनीयाय
दंसनीयाभ्याम्
दंसनीयेभ्यः
पञ्चमी
दंसनीयात् / दंसनीयाद्
दंसनीयाभ्याम्
दंसनीयेभ्यः
षष्ठी
दंसनीयस्य
दंसनीययोः
दंसनीयानाम्
सप्तमी
दंसनीये
दंसनीययोः
दंसनीयेषु


अन्याः