दंष्टव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दंष्टव्यः
दंष्टव्यौ
दंष्टव्याः
सम्बोधन
दंष्टव्य
दंष्टव्यौ
दंष्टव्याः
द्वितीया
दंष्टव्यम्
दंष्टव्यौ
दंष्टव्यान्
तृतीया
दंष्टव्येन
दंष्टव्याभ्याम्
दंष्टव्यैः
चतुर्थी
दंष्टव्याय
दंष्टव्याभ्याम्
दंष्टव्येभ्यः
पञ्चमी
दंष्टव्यात् / दंष्टव्याद्
दंष्टव्याभ्याम्
दंष्टव्येभ्यः
षष्ठी
दंष्टव्यस्य
दंष्टव्ययोः
दंष्टव्यानाम्
सप्तमी
दंष्टव्ये
दंष्टव्ययोः
दंष्टव्येषु
 
एक
द्वि
बहु
प्रथमा
दंष्टव्यः
दंष्टव्यौ
दंष्टव्याः
सम्बोधन
दंष्टव्य
दंष्टव्यौ
दंष्टव्याः
द्वितीया
दंष्टव्यम्
दंष्टव्यौ
दंष्टव्यान्
तृतीया
दंष्टव्येन
दंष्टव्याभ्याम्
दंष्टव्यैः
चतुर्थी
दंष्टव्याय
दंष्टव्याभ्याम्
दंष्टव्येभ्यः
पञ्चमी
दंष्टव्यात् / दंष्टव्याद्
दंष्टव्याभ्याम्
दंष्टव्येभ्यः
षष्ठी
दंष्टव्यस्य
दंष्टव्ययोः
दंष्टव्यानाम्
सप्तमी
दंष्टव्ये
दंष्टव्ययोः
दंष्टव्येषु


अन्याः