दंशितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दंशितव्यः
दंशितव्यौ
दंशितव्याः
सम्बोधन
दंशितव्य
दंशितव्यौ
दंशितव्याः
द्वितीया
दंशितव्यम्
दंशितव्यौ
दंशितव्यान्
तृतीया
दंशितव्येन
दंशितव्याभ्याम्
दंशितव्यैः
चतुर्थी
दंशितव्याय
दंशितव्याभ्याम्
दंशितव्येभ्यः
पञ्चमी
दंशितव्यात् / दंशितव्याद्
दंशितव्याभ्याम्
दंशितव्येभ्यः
षष्ठी
दंशितव्यस्य
दंशितव्ययोः
दंशितव्यानाम्
सप्तमी
दंशितव्ये
दंशितव्ययोः
दंशितव्येषु
 
एक
द्वि
बहु
प्रथमा
दंशितव्यः
दंशितव्यौ
दंशितव्याः
सम्बोधन
दंशितव्य
दंशितव्यौ
दंशितव्याः
द्वितीया
दंशितव्यम्
दंशितव्यौ
दंशितव्यान्
तृतीया
दंशितव्येन
दंशितव्याभ्याम्
दंशितव्यैः
चतुर्थी
दंशितव्याय
दंशितव्याभ्याम्
दंशितव्येभ्यः
पञ्चमी
दंशितव्यात् / दंशितव्याद्
दंशितव्याभ्याम्
दंशितव्येभ्यः
षष्ठी
दंशितव्यस्य
दंशितव्ययोः
दंशितव्यानाम्
सप्तमी
दंशितव्ये
दंशितव्ययोः
दंशितव्येषु


अन्याः