दंशयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दंशयितव्यः
दंशयितव्यौ
दंशयितव्याः
सम्बोधन
दंशयितव्य
दंशयितव्यौ
दंशयितव्याः
द्वितीया
दंशयितव्यम्
दंशयितव्यौ
दंशयितव्यान्
तृतीया
दंशयितव्येन
दंशयितव्याभ्याम्
दंशयितव्यैः
चतुर्थी
दंशयितव्याय
दंशयितव्याभ्याम्
दंशयितव्येभ्यः
पञ्चमी
दंशयितव्यात् / दंशयितव्याद्
दंशयितव्याभ्याम्
दंशयितव्येभ्यः
षष्ठी
दंशयितव्यस्य
दंशयितव्ययोः
दंशयितव्यानाम्
सप्तमी
दंशयितव्ये
दंशयितव्ययोः
दंशयितव्येषु
 
एक
द्वि
बहु
प्रथमा
दंशयितव्यः
दंशयितव्यौ
दंशयितव्याः
सम्बोधन
दंशयितव्य
दंशयितव्यौ
दंशयितव्याः
द्वितीया
दंशयितव्यम्
दंशयितव्यौ
दंशयितव्यान्
तृतीया
दंशयितव्येन
दंशयितव्याभ्याम्
दंशयितव्यैः
चतुर्थी
दंशयितव्याय
दंशयितव्याभ्याम्
दंशयितव्येभ्यः
पञ्चमी
दंशयितव्यात् / दंशयितव्याद्
दंशयितव्याभ्याम्
दंशयितव्येभ्यः
षष्ठी
दंशयितव्यस्य
दंशयितव्ययोः
दंशयितव्यानाम्
सप्तमी
दंशयितव्ये
दंशयितव्ययोः
दंशयितव्येषु


अन्याः