दंशमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दंशमानः
दंशमानौ
दंशमानाः
सम्बोधन
दंशमान
दंशमानौ
दंशमानाः
द्वितीया
दंशमानम्
दंशमानौ
दंशमानान्
तृतीया
दंशमानेन
दंशमानाभ्याम्
दंशमानैः
चतुर्थी
दंशमानाय
दंशमानाभ्याम्
दंशमानेभ्यः
पञ्चमी
दंशमानात् / दंशमानाद्
दंशमानाभ्याम्
दंशमानेभ्यः
षष्ठी
दंशमानस्य
दंशमानयोः
दंशमानानाम्
सप्तमी
दंशमाने
दंशमानयोः
दंशमानेषु
 
एक
द्वि
बहु
प्रथमा
दंशमानः
दंशमानौ
दंशमानाः
सम्बोधन
दंशमान
दंशमानौ
दंशमानाः
द्वितीया
दंशमानम्
दंशमानौ
दंशमानान्
तृतीया
दंशमानेन
दंशमानाभ्याम्
दंशमानैः
चतुर्थी
दंशमानाय
दंशमानाभ्याम्
दंशमानेभ्यः
पञ्चमी
दंशमानात् / दंशमानाद्
दंशमानाभ्याम्
दंशमानेभ्यः
षष्ठी
दंशमानस्य
दंशमानयोः
दंशमानानाम्
सप्तमी
दंशमाने
दंशमानयोः
दंशमानेषु


अन्याः