दंशनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दंशनीयः
दंशनीयौ
दंशनीयाः
सम्बोधन
दंशनीय
दंशनीयौ
दंशनीयाः
द्वितीया
दंशनीयम्
दंशनीयौ
दंशनीयान्
तृतीया
दंशनीयेन
दंशनीयाभ्याम्
दंशनीयैः
चतुर्थी
दंशनीयाय
दंशनीयाभ्याम्
दंशनीयेभ्यः
पञ्चमी
दंशनीयात् / दंशनीयाद्
दंशनीयाभ्याम्
दंशनीयेभ्यः
षष्ठी
दंशनीयस्य
दंशनीययोः
दंशनीयानाम्
सप्तमी
दंशनीये
दंशनीययोः
दंशनीयेषु
 
एक
द्वि
बहु
प्रथमा
दंशनीयः
दंशनीयौ
दंशनीयाः
सम्बोधन
दंशनीय
दंशनीयौ
दंशनीयाः
द्वितीया
दंशनीयम्
दंशनीयौ
दंशनीयान्
तृतीया
दंशनीयेन
दंशनीयाभ्याम्
दंशनीयैः
चतुर्थी
दंशनीयाय
दंशनीयाभ्याम्
दंशनीयेभ्यः
पञ्चमी
दंशनीयात् / दंशनीयाद्
दंशनीयाभ्याम्
दंशनीयेभ्यः
षष्ठी
दंशनीयस्य
दंशनीययोः
दंशनीयानाम्
सप्तमी
दंशनीये
दंशनीययोः
दंशनीयेषु


अन्याः