थुर्वियित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
थुर्वियितः
थुर्वियितौ
थुर्वियिताः
सम्बोधन
थुर्वियित
थुर्वियितौ
थुर्वियिताः
द्वितीया
थुर्वियितम्
थुर्वियितौ
थुर्वियितान्
तृतीया
थुर्वियितेन
थुर्वियिताभ्याम्
थुर्वियितैः
चतुर्थी
थुर्वियिताय
थुर्वियिताभ्याम्
थुर्वियितेभ्यः
पञ्चमी
थुर्वियितात् / थुर्वियिताद्
थुर्वियिताभ्याम्
थुर्वियितेभ्यः
षष्ठी
थुर्वियितस्य
थुर्वियितयोः
थुर्वियितानाम्
सप्तमी
थुर्वियिते
थुर्वियितयोः
थुर्वियितेषु
 
एक
द्वि
बहु
प्रथमा
थुर्वियितः
थुर्वियितौ
थुर्वियिताः
सम्बोधन
थुर्वियित
थुर्वियितौ
थुर्वियिताः
द्वितीया
थुर्वियितम्
थुर्वियितौ
थुर्वियितान्
तृतीया
थुर्वियितेन
थुर्वियिताभ्याम्
थुर्वियितैः
चतुर्थी
थुर्वियिताय
थुर्वियिताभ्याम्
थुर्वियितेभ्यः
पञ्चमी
थुर्वियितात् / थुर्वियिताद्
थुर्वियिताभ्याम्
थुर्वियितेभ्यः
षष्ठी
थुर्वियितस्य
थुर्वियितयोः
थुर्वियितानाम्
सप्तमी
थुर्वियिते
थुर्वियितयोः
थुर्वियितेषु


अन्याः