थुर्वायक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
थुर्वायकः
थुर्वायकौ
थुर्वायकाः
सम्बोधन
थुर्वायक
थुर्वायकौ
थुर्वायकाः
द्वितीया
थुर्वायकम्
थुर्वायकौ
थुर्वायकान्
तृतीया
थुर्वायकेण
थुर्वायकाभ्याम्
थुर्वायकैः
चतुर्थी
थुर्वायकाय
थुर्वायकाभ्याम्
थुर्वायकेभ्यः
पञ्चमी
थुर्वायकात् / थुर्वायकाद्
थुर्वायकाभ्याम्
थुर्वायकेभ्यः
षष्ठी
थुर्वायकस्य
थुर्वायकयोः
थुर्वायकाणाम्
सप्तमी
थुर्वायके
थुर्वायकयोः
थुर्वायकेषु
 
एक
द्वि
बहु
प्रथमा
थुर्वायकः
थुर्वायकौ
थुर्वायकाः
सम्बोधन
थुर्वायक
थुर्वायकौ
थुर्वायकाः
द्वितीया
थुर्वायकम्
थुर्वायकौ
थुर्वायकान्
तृतीया
थुर्वायकेण
थुर्वायकाभ्याम्
थुर्वायकैः
चतुर्थी
थुर्वायकाय
थुर्वायकाभ्याम्
थुर्वायकेभ्यः
पञ्चमी
थुर्वायकात् / थुर्वायकाद्
थुर्वायकाभ्याम्
थुर्वायकेभ्यः
षष्ठी
थुर्वायकस्य
थुर्वायकयोः
थुर्वायकाणाम्
सप्तमी
थुर्वायके
थुर्वायकयोः
थुर्वायकेषु


अन्याः