थुर्वयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
थुर्वयितव्यः
थुर्वयितव्यौ
थुर्वयितव्याः
सम्बोधन
थुर्वयितव्य
थुर्वयितव्यौ
थुर्वयितव्याः
द्वितीया
थुर्वयितव्यम्
थुर्वयितव्यौ
थुर्वयितव्यान्
तृतीया
थुर्वयितव्येन
थुर्वयितव्याभ्याम्
थुर्वयितव्यैः
चतुर्थी
थुर्वयितव्याय
थुर्वयितव्याभ्याम्
थुर्वयितव्येभ्यः
पञ्चमी
थुर्वयितव्यात् / थुर्वयितव्याद्
थुर्वयितव्याभ्याम्
थुर्वयितव्येभ्यः
षष्ठी
थुर्वयितव्यस्य
थुर्वयितव्ययोः
थुर्वयितव्यानाम्
सप्तमी
थुर्वयितव्ये
थुर्वयितव्ययोः
थुर्वयितव्येषु
 
एक
द्वि
बहु
प्रथमा
थुर्वयितव्यः
थुर्वयितव्यौ
थुर्वयितव्याः
सम्बोधन
थुर्वयितव्य
थुर्वयितव्यौ
थुर्वयितव्याः
द्वितीया
थुर्वयितव्यम्
थुर्वयितव्यौ
थुर्वयितव्यान्
तृतीया
थुर्वयितव्येन
थुर्वयितव्याभ्याम्
थुर्वयितव्यैः
चतुर्थी
थुर्वयितव्याय
थुर्वयितव्याभ्याम्
थुर्वयितव्येभ्यः
पञ्चमी
थुर्वयितव्यात् / थुर्वयितव्याद्
थुर्वयितव्याभ्याम्
थुर्वयितव्येभ्यः
षष्ठी
थुर्वयितव्यस्य
थुर्वयितव्ययोः
थुर्वयितव्यानाम्
सप्तमी
थुर्वयितव्ये
थुर्वयितव्ययोः
थुर्वयितव्येषु


अन्याः