थुर्वयणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
थुर्वयणीयः
थुर्वयणीयौ
थुर्वयणीयाः
सम्बोधन
थुर्वयणीय
थुर्वयणीयौ
थुर्वयणीयाः
द्वितीया
थुर्वयणीयम्
थुर्वयणीयौ
थुर्वयणीयान्
तृतीया
थुर्वयणीयेन
थुर्वयणीयाभ्याम्
थुर्वयणीयैः
चतुर्थी
थुर्वयणीयाय
थुर्वयणीयाभ्याम्
थुर्वयणीयेभ्यः
पञ्चमी
थुर्वयणीयात् / थुर्वयणीयाद्
थुर्वयणीयाभ्याम्
थुर्वयणीयेभ्यः
षष्ठी
थुर्वयणीयस्य
थुर्वयणीययोः
थुर्वयणीयानाम्
सप्तमी
थुर्वयणीये
थुर्वयणीययोः
थुर्वयणीयेषु
 
एक
द्वि
बहु
प्रथमा
थुर्वयणीयः
थुर्वयणीयौ
थुर्वयणीयाः
सम्बोधन
थुर्वयणीय
थुर्वयणीयौ
थुर्वयणीयाः
द्वितीया
थुर्वयणीयम्
थुर्वयणीयौ
थुर्वयणीयान्
तृतीया
थुर्वयणीयेन
थुर्वयणीयाभ्याम्
थुर्वयणीयैः
चतुर्थी
थुर्वयणीयाय
थुर्वयणीयाभ्याम्
थुर्वयणीयेभ्यः
पञ्चमी
थुर्वयणीयात् / थुर्वयणीयाद्
थुर्वयणीयाभ्याम्
थुर्वयणीयेभ्यः
षष्ठी
थुर्वयणीयस्य
थुर्वयणीययोः
थुर्वयणीयानाम्
सप्तमी
थुर्वयणीये
थुर्वयणीययोः
थुर्वयणीयेषु


अन्याः