थङ्कितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
थङ्कितव्यः
थङ्कितव्यौ
थङ्कितव्याः
सम्बोधन
थङ्कितव्य
थङ्कितव्यौ
थङ्कितव्याः
द्वितीया
थङ्कितव्यम्
थङ्कितव्यौ
थङ्कितव्यान्
तृतीया
थङ्कितव्येन
थङ्कितव्याभ्याम्
थङ्कितव्यैः
चतुर्थी
थङ्कितव्याय
थङ्कितव्याभ्याम्
थङ्कितव्येभ्यः
पञ्चमी
थङ्कितव्यात् / थङ्कितव्याद्
थङ्कितव्याभ्याम्
थङ्कितव्येभ्यः
षष्ठी
थङ्कितव्यस्य
थङ्कितव्ययोः
थङ्कितव्यानाम्
सप्तमी
थङ्कितव्ये
थङ्कितव्ययोः
थङ्कितव्येषु
 
एक
द्वि
बहु
प्रथमा
थङ्कितव्यः
थङ्कितव्यौ
थङ्कितव्याः
सम्बोधन
थङ्कितव्य
थङ्कितव्यौ
थङ्कितव्याः
द्वितीया
थङ्कितव्यम्
थङ्कितव्यौ
थङ्कितव्यान्
तृतीया
थङ्कितव्येन
थङ्कितव्याभ्याम्
थङ्कितव्यैः
चतुर्थी
थङ्कितव्याय
थङ्कितव्याभ्याम्
थङ्कितव्येभ्यः
पञ्चमी
थङ्कितव्यात् / थङ्कितव्याद्
थङ्कितव्याभ्याम्
थङ्कितव्येभ्यः
षष्ठी
थङ्कितव्यस्य
थङ्कितव्ययोः
थङ्कितव्यानाम्
सप्तमी
थङ्कितव्ये
थङ्कितव्ययोः
थङ्कितव्येषु


अन्याः