त्सारक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्सारकः
त्सारकौ
त्सारकाः
सम्बोधन
त्सारक
त्सारकौ
त्सारकाः
द्वितीया
त्सारकम्
त्सारकौ
त्सारकान्
तृतीया
त्सारकेण
त्सारकाभ्याम्
त्सारकैः
चतुर्थी
त्सारकाय
त्सारकाभ्याम्
त्सारकेभ्यः
पञ्चमी
त्सारकात् / त्सारकाद्
त्सारकाभ्याम्
त्सारकेभ्यः
षष्ठी
त्सारकस्य
त्सारकयोः
त्सारकाणाम्
सप्तमी
त्सारके
त्सारकयोः
त्सारकेषु
 
एक
द्वि
बहु
प्रथमा
त्सारकः
त्सारकौ
त्सारकाः
सम्बोधन
त्सारक
त्सारकौ
त्सारकाः
द्वितीया
त्सारकम्
त्सारकौ
त्सारकान्
तृतीया
त्सारकेण
त्सारकाभ्याम्
त्सारकैः
चतुर्थी
त्सारकाय
त्सारकाभ्याम्
त्सारकेभ्यः
पञ्चमी
त्सारकात् / त्सारकाद्
त्सारकाभ्याम्
त्सारकेभ्यः
षष्ठी
त्सारकस्य
त्सारकयोः
त्सारकाणाम्
सप्तमी
त्सारके
त्सारकयोः
त्सारकेषु


अन्याः