त्सरितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्सरितव्यः
त्सरितव्यौ
त्सरितव्याः
सम्बोधन
त्सरितव्य
त्सरितव्यौ
त्सरितव्याः
द्वितीया
त्सरितव्यम्
त्सरितव्यौ
त्सरितव्यान्
तृतीया
त्सरितव्येन
त्सरितव्याभ्याम्
त्सरितव्यैः
चतुर्थी
त्सरितव्याय
त्सरितव्याभ्याम्
त्सरितव्येभ्यः
पञ्चमी
त्सरितव्यात् / त्सरितव्याद्
त्सरितव्याभ्याम्
त्सरितव्येभ्यः
षष्ठी
त्सरितव्यस्य
त्सरितव्ययोः
त्सरितव्यानाम्
सप्तमी
त्सरितव्ये
त्सरितव्ययोः
त्सरितव्येषु
 
एक
द्वि
बहु
प्रथमा
त्सरितव्यः
त्सरितव्यौ
त्सरितव्याः
सम्बोधन
त्सरितव्य
त्सरितव्यौ
त्सरितव्याः
द्वितीया
त्सरितव्यम्
त्सरितव्यौ
त्सरितव्यान्
तृतीया
त्सरितव्येन
त्सरितव्याभ्याम्
त्सरितव्यैः
चतुर्थी
त्सरितव्याय
त्सरितव्याभ्याम्
त्सरितव्येभ्यः
पञ्चमी
त्सरितव्यात् / त्सरितव्याद्
त्सरितव्याभ्याम्
त्सरितव्येभ्यः
षष्ठी
त्सरितव्यस्य
त्सरितव्ययोः
त्सरितव्यानाम्
सप्तमी
त्सरितव्ये
त्सरितव्ययोः
त्सरितव्येषु


अन्याः