त्वेषितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्वेषितव्यः
त्वेषितव्यौ
त्वेषितव्याः
सम्बोधन
त्वेषितव्य
त्वेषितव्यौ
त्वेषितव्याः
द्वितीया
त्वेषितव्यम्
त्वेषितव्यौ
त्वेषितव्यान्
तृतीया
त्वेषितव्येन
त्वेषितव्याभ्याम्
त्वेषितव्यैः
चतुर्थी
त्वेषितव्याय
त्वेषितव्याभ्याम्
त्वेषितव्येभ्यः
पञ्चमी
त्वेषितव्यात् / त्वेषितव्याद्
त्वेषितव्याभ्याम्
त्वेषितव्येभ्यः
षष्ठी
त्वेषितव्यस्य
त्वेषितव्ययोः
त्वेषितव्यानाम्
सप्तमी
त्वेषितव्ये
त्वेषितव्ययोः
त्वेषितव्येषु
 
एक
द्वि
बहु
प्रथमा
त्वेषितव्यः
त्वेषितव्यौ
त्वेषितव्याः
सम्बोधन
त्वेषितव्य
त्वेषितव्यौ
त्वेषितव्याः
द्वितीया
त्वेषितव्यम्
त्वेषितव्यौ
त्वेषितव्यान्
तृतीया
त्वेषितव्येन
त्वेषितव्याभ्याम्
त्वेषितव्यैः
चतुर्थी
त्वेषितव्याय
त्वेषितव्याभ्याम्
त्वेषितव्येभ्यः
पञ्चमी
त्वेषितव्यात् / त्वेषितव्याद्
त्वेषितव्याभ्याम्
त्वेषितव्येभ्यः
षष्ठी
त्वेषितव्यस्य
त्वेषितव्ययोः
त्वेषितव्यानाम्
सप्तमी
त्वेषितव्ये
त्वेषितव्ययोः
त्वेषितव्येषु


अन्याः