त्वेषणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्वेषणीयः
त्वेषणीयौ
त्वेषणीयाः
सम्बोधन
त्वेषणीय
त्वेषणीयौ
त्वेषणीयाः
द्वितीया
त्वेषणीयम्
त्वेषणीयौ
त्वेषणीयान्
तृतीया
त्वेषणीयेन
त्वेषणीयाभ्याम्
त्वेषणीयैः
चतुर्थी
त्वेषणीयाय
त्वेषणीयाभ्याम्
त्वेषणीयेभ्यः
पञ्चमी
त्वेषणीयात् / त्वेषणीयाद्
त्वेषणीयाभ्याम्
त्वेषणीयेभ्यः
षष्ठी
त्वेषणीयस्य
त्वेषणीययोः
त्वेषणीयानाम्
सप्तमी
त्वेषणीये
त्वेषणीययोः
त्वेषणीयेषु
 
एक
द्वि
बहु
प्रथमा
त्वेषणीयः
त्वेषणीयौ
त्वेषणीयाः
सम्बोधन
त्वेषणीय
त्वेषणीयौ
त्वेषणीयाः
द्वितीया
त्वेषणीयम्
त्वेषणीयौ
त्वेषणीयान्
तृतीया
त्वेषणीयेन
त्वेषणीयाभ्याम्
त्वेषणीयैः
चतुर्थी
त्वेषणीयाय
त्वेषणीयाभ्याम्
त्वेषणीयेभ्यः
पञ्चमी
त्वेषणीयात् / त्वेषणीयाद्
त्वेषणीयाभ्याम्
त्वेषणीयेभ्यः
षष्ठी
त्वेषणीयस्य
त्वेषणीययोः
त्वेषणीयानाम्
सप्तमी
त्वेषणीये
त्वेषणीययोः
त्वेषणीयेषु


अन्याः