त्वेषक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्वेषकः
त्वेषकौ
त्वेषकाः
सम्बोधन
त्वेषक
त्वेषकौ
त्वेषकाः
द्वितीया
त्वेषकम्
त्वेषकौ
त्वेषकान्
तृतीया
त्वेषकेण
त्वेषकाभ्याम्
त्वेषकैः
चतुर्थी
त्वेषकाय
त्वेषकाभ्याम्
त्वेषकेभ्यः
पञ्चमी
त्वेषकात् / त्वेषकाद्
त्वेषकाभ्याम्
त्वेषकेभ्यः
षष्ठी
त्वेषकस्य
त्वेषकयोः
त्वेषकाणाम्
सप्तमी
त्वेषके
त्वेषकयोः
त्वेषकेषु
 
एक
द्वि
बहु
प्रथमा
त्वेषकः
त्वेषकौ
त्वेषकाः
सम्बोधन
त्वेषक
त्वेषकौ
त्वेषकाः
द्वितीया
त्वेषकम्
त्वेषकौ
त्वेषकान्
तृतीया
त्वेषकेण
त्वेषकाभ्याम्
त्वेषकैः
चतुर्थी
त्वेषकाय
त्वेषकाभ्याम्
त्वेषकेभ्यः
पञ्चमी
त्वेषकात् / त्वेषकाद्
त्वेषकाभ्याम्
त्वेषकेभ्यः
षष्ठी
त्वेषकस्य
त्वेषकयोः
त्वेषकाणाम्
सप्तमी
त्वेषके
त्वेषकयोः
त्वेषकेषु


अन्याः