त्विषित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्विषितः
त्विषितौ
त्विषिताः
सम्बोधन
त्विषित
त्विषितौ
त्विषिताः
द्वितीया
त्विषितम्
त्विषितौ
त्विषितान्
तृतीया
त्विषितेन
त्विषिताभ्याम्
त्विषितैः
चतुर्थी
त्विषिताय
त्विषिताभ्याम्
त्विषितेभ्यः
पञ्चमी
त्विषितात् / त्विषिताद्
त्विषिताभ्याम्
त्विषितेभ्यः
षष्ठी
त्विषितस्य
त्विषितयोः
त्विषितानाम्
सप्तमी
त्विषिते
त्विषितयोः
त्विषितेषु
 
एक
द्वि
बहु
प्रथमा
त्विषितः
त्विषितौ
त्विषिताः
सम्बोधन
त्विषित
त्विषितौ
त्विषिताः
द्वितीया
त्विषितम्
त्विषितौ
त्विषितान्
तृतीया
त्विषितेन
त्विषिताभ्याम्
त्विषितैः
चतुर्थी
त्विषिताय
त्विषिताभ्याम्
त्विषितेभ्यः
पञ्चमी
त्विषितात् / त्विषिताद्
त्विषिताभ्याम्
त्विषितेभ्यः
षष्ठी
त्विषितस्य
त्विषितयोः
त्विषितानाम्
सप्तमी
त्विषिते
त्विषितयोः
त्विषितेषु


अन्याः