त्वावत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्वावान्
त्वावन्तौ
त्वावन्तः
सम्बोधन
त्वावन्
त्वावन्तौ
त्वावन्तः
द्वितीया
त्वावन्तम्
त्वावन्तौ
त्वावतः
तृतीया
त्वावता
त्वावद्भ्याम्
त्वावद्भिः
चतुर्थी
त्वावते
त्वावद्भ्याम्
त्वावद्भ्यः
पञ्चमी
त्वावतः
त्वावद्भ्याम्
त्वावद्भ्यः
षष्ठी
त्वावतः
त्वावतोः
त्वावताम्
सप्तमी
त्वावति
त्वावतोः
त्वावत्सु
 
एक
द्वि
बहु
प्रथमा
त्वावान्
त्वावन्तौ
त्वावन्तः
सम्बोधन
त्वावन्
त्वावन्तौ
त्वावन्तः
द्वितीया
त्वावन्तम्
त्वावन्तौ
त्वावतः
तृतीया
त्वावता
त्वावद्भ्याम्
त्वावद्भिः
चतुर्थी
त्वावते
त्वावद्भ्याम्
त्वावद्भ्यः
पञ्चमी
त्वावतः
त्वावद्भ्याम्
त्वावद्भ्यः
षष्ठी
त्वावतः
त्वावतोः
त्वावताम्
सप्तमी
त्वावति
त्वावतोः
त्वावत्सु


अन्याः