त्वावती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्वावती
त्वावत्यौ
त्वावत्यः
सम्बोधन
त्वावति
त्वावत्यौ
त्वावत्यः
द्वितीया
त्वावतीम्
त्वावत्यौ
त्वावतीः
तृतीया
त्वावत्या
त्वावतीभ्याम्
त्वावतीभिः
चतुर्थी
त्वावत्यै
त्वावतीभ्याम्
त्वावतीभ्यः
पञ्चमी
त्वावत्याः
त्वावतीभ्याम्
त्वावतीभ्यः
षष्ठी
त्वावत्याः
त्वावत्योः
त्वावतीनाम्
सप्तमी
त्वावत्याम्
त्वावत्योः
त्वावतीषु
 
एक
द्वि
बहु
प्रथमा
त्वावती
त्वावत्यौ
त्वावत्यः
सम्बोधन
त्वावति
त्वावत्यौ
त्वावत्यः
द्वितीया
त्वावतीम्
त्वावत्यौ
त्वावतीः
तृतीया
त्वावत्या
त्वावतीभ्याम्
त्वावतीभिः
चतुर्थी
त्वावत्यै
त्वावतीभ्याम्
त्वावतीभ्यः
पञ्चमी
त्वावत्याः
त्वावतीभ्याम्
त्वावतीभ्यः
षष्ठी
त्वावत्याः
त्वावत्योः
त्वावतीनाम्
सप्तमी
त्वावत्याम्
त्वावत्योः
त्वावतीषु


अन्याः