त्वष्टव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्वष्टव्यः
त्वष्टव्यौ
त्वष्टव्याः
सम्बोधन
त्वष्टव्य
त्वष्टव्यौ
त्वष्टव्याः
द्वितीया
त्वष्टव्यम्
त्वष्टव्यौ
त्वष्टव्यान्
तृतीया
त्वष्टव्येन
त्वष्टव्याभ्याम्
त्वष्टव्यैः
चतुर्थी
त्वष्टव्याय
त्वष्टव्याभ्याम्
त्वष्टव्येभ्यः
पञ्चमी
त्वष्टव्यात् / त्वष्टव्याद्
त्वष्टव्याभ्याम्
त्वष्टव्येभ्यः
षष्ठी
त्वष्टव्यस्य
त्वष्टव्ययोः
त्वष्टव्यानाम्
सप्तमी
त्वष्टव्ये
त्वष्टव्ययोः
त्वष्टव्येषु
 
एक
द्वि
बहु
प्रथमा
त्वष्टव्यः
त्वष्टव्यौ
त्वष्टव्याः
सम्बोधन
त्वष्टव्य
त्वष्टव्यौ
त्वष्टव्याः
द्वितीया
त्वष्टव्यम्
त्वष्टव्यौ
त्वष्टव्यान्
तृतीया
त्वष्टव्येन
त्वष्टव्याभ्याम्
त्वष्टव्यैः
चतुर्थी
त्वष्टव्याय
त्वष्टव्याभ्याम्
त्वष्टव्येभ्यः
पञ्चमी
त्वष्टव्यात् / त्वष्टव्याद्
त्वष्टव्याभ्याम्
त्वष्टव्येभ्यः
षष्ठी
त्वष्टव्यस्य
त्वष्टव्ययोः
त्वष्टव्यानाम्
सप्तमी
त्वष्टव्ये
त्वष्टव्ययोः
त्वष्टव्येषु


अन्याः