त्वरितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्वरितव्यः
त्वरितव्यौ
त्वरितव्याः
सम्बोधन
त्वरितव्य
त्वरितव्यौ
त्वरितव्याः
द्वितीया
त्वरितव्यम्
त्वरितव्यौ
त्वरितव्यान्
तृतीया
त्वरितव्येन
त्वरितव्याभ्याम्
त्वरितव्यैः
चतुर्थी
त्वरितव्याय
त्वरितव्याभ्याम्
त्वरितव्येभ्यः
पञ्चमी
त्वरितव्यात् / त्वरितव्याद्
त्वरितव्याभ्याम्
त्वरितव्येभ्यः
षष्ठी
त्वरितव्यस्य
त्वरितव्ययोः
त्वरितव्यानाम्
सप्तमी
त्वरितव्ये
त्वरितव्ययोः
त्वरितव्येषु
 
एक
द्वि
बहु
प्रथमा
त्वरितव्यः
त्वरितव्यौ
त्वरितव्याः
सम्बोधन
त्वरितव्य
त्वरितव्यौ
त्वरितव्याः
द्वितीया
त्वरितव्यम्
त्वरितव्यौ
त्वरितव्यान्
तृतीया
त्वरितव्येन
त्वरितव्याभ्याम्
त्वरितव्यैः
चतुर्थी
त्वरितव्याय
त्वरितव्याभ्याम्
त्वरितव्येभ्यः
पञ्चमी
त्वरितव्यात् / त्वरितव्याद्
त्वरितव्याभ्याम्
त्वरितव्येभ्यः
षष्ठी
त्वरितव्यस्य
त्वरितव्ययोः
त्वरितव्यानाम्
सप्तमी
त्वरितव्ये
त्वरितव्ययोः
त्वरितव्येषु


अन्याः