त्वरमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्वरमाणः
त्वरमाणौ
त्वरमाणाः
सम्बोधन
त्वरमाण
त्वरमाणौ
त्वरमाणाः
द्वितीया
त्वरमाणम्
त्वरमाणौ
त्वरमाणान्
तृतीया
त्वरमाणेन
त्वरमाणाभ्याम्
त्वरमाणैः
चतुर्थी
त्वरमाणाय
त्वरमाणाभ्याम्
त्वरमाणेभ्यः
पञ्चमी
त्वरमाणात् / त्वरमाणाद्
त्वरमाणाभ्याम्
त्वरमाणेभ्यः
षष्ठी
त्वरमाणस्य
त्वरमाणयोः
त्वरमाणानाम्
सप्तमी
त्वरमाणे
त्वरमाणयोः
त्वरमाणेषु
 
एक
द्वि
बहु
प्रथमा
त्वरमाणः
त्वरमाणौ
त्वरमाणाः
सम्बोधन
त्वरमाण
त्वरमाणौ
त्वरमाणाः
द्वितीया
त्वरमाणम्
त्वरमाणौ
त्वरमाणान्
तृतीया
त्वरमाणेन
त्वरमाणाभ्याम्
त्वरमाणैः
चतुर्थी
त्वरमाणाय
त्वरमाणाभ्याम्
त्वरमाणेभ्यः
पञ्चमी
त्वरमाणात् / त्वरमाणाद्
त्वरमाणाभ्याम्
त्वरमाणेभ्यः
षष्ठी
त्वरमाणस्य
त्वरमाणयोः
त्वरमाणानाम्
सप्तमी
त्वरमाणे
त्वरमाणयोः
त्वरमाणेषु


अन्याः