त्वरणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्वरणीयः
त्वरणीयौ
त्वरणीयाः
सम्बोधन
त्वरणीय
त्वरणीयौ
त्वरणीयाः
द्वितीया
त्वरणीयम्
त्वरणीयौ
त्वरणीयान्
तृतीया
त्वरणीयेन
त्वरणीयाभ्याम्
त्वरणीयैः
चतुर्थी
त्वरणीयाय
त्वरणीयाभ्याम्
त्वरणीयेभ्यः
पञ्चमी
त्वरणीयात् / त्वरणीयाद्
त्वरणीयाभ्याम्
त्वरणीयेभ्यः
षष्ठी
त्वरणीयस्य
त्वरणीययोः
त्वरणीयानाम्
सप्तमी
त्वरणीये
त्वरणीययोः
त्वरणीयेषु
 
एक
द्वि
बहु
प्रथमा
त्वरणीयः
त्वरणीयौ
त्वरणीयाः
सम्बोधन
त्वरणीय
त्वरणीयौ
त्वरणीयाः
द्वितीया
त्वरणीयम्
त्वरणीयौ
त्वरणीयान्
तृतीया
त्वरणीयेन
त्वरणीयाभ्याम्
त्वरणीयैः
चतुर्थी
त्वरणीयाय
त्वरणीयाभ्याम्
त्वरणीयेभ्यः
पञ्चमी
त्वरणीयात् / त्वरणीयाद्
त्वरणीयाभ्याम्
त्वरणीयेभ्यः
षष्ठी
त्वरणीयस्य
त्वरणीययोः
त्वरणीयानाम्
सप्तमी
त्वरणीये
त्वरणीययोः
त्वरणीयेषु


अन्याः