त्वञ्चितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्वञ्चितव्यः
त्वञ्चितव्यौ
त्वञ्चितव्याः
सम्बोधन
त्वञ्चितव्य
त्वञ्चितव्यौ
त्वञ्चितव्याः
द्वितीया
त्वञ्चितव्यम्
त्वञ्चितव्यौ
त्वञ्चितव्यान्
तृतीया
त्वञ्चितव्येन
त्वञ्चितव्याभ्याम्
त्वञ्चितव्यैः
चतुर्थी
त्वञ्चितव्याय
त्वञ्चितव्याभ्याम्
त्वञ्चितव्येभ्यः
पञ्चमी
त्वञ्चितव्यात् / त्वञ्चितव्याद्
त्वञ्चितव्याभ्याम्
त्वञ्चितव्येभ्यः
षष्ठी
त्वञ्चितव्यस्य
त्वञ्चितव्ययोः
त्वञ्चितव्यानाम्
सप्तमी
त्वञ्चितव्ये
त्वञ्चितव्ययोः
त्वञ्चितव्येषु
 
एक
द्वि
बहु
प्रथमा
त्वञ्चितव्यः
त्वञ्चितव्यौ
त्वञ्चितव्याः
सम्बोधन
त्वञ्चितव्य
त्वञ्चितव्यौ
त्वञ्चितव्याः
द्वितीया
त्वञ्चितव्यम्
त्वञ्चितव्यौ
त्वञ्चितव्यान्
तृतीया
त्वञ्चितव्येन
त्वञ्चितव्याभ्याम्
त्वञ्चितव्यैः
चतुर्थी
त्वञ्चितव्याय
त्वञ्चितव्याभ्याम्
त्वञ्चितव्येभ्यः
पञ्चमी
त्वञ्चितव्यात् / त्वञ्चितव्याद्
त्वञ्चितव्याभ्याम्
त्वञ्चितव्येभ्यः
षष्ठी
त्वञ्चितव्यस्य
त्वञ्चितव्ययोः
त्वञ्चितव्यानाम्
सप्तमी
त्वञ्चितव्ये
त्वञ्चितव्ययोः
त्वञ्चितव्येषु


अन्याः