त्वञ्चनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्वञ्चनीयः
त्वञ्चनीयौ
त्वञ्चनीयाः
सम्बोधन
त्वञ्चनीय
त्वञ्चनीयौ
त्वञ्चनीयाः
द्वितीया
त्वञ्चनीयम्
त्वञ्चनीयौ
त्वञ्चनीयान्
तृतीया
त्वञ्चनीयेन
त्वञ्चनीयाभ्याम्
त्वञ्चनीयैः
चतुर्थी
त्वञ्चनीयाय
त्वञ्चनीयाभ्याम्
त्वञ्चनीयेभ्यः
पञ्चमी
त्वञ्चनीयात् / त्वञ्चनीयाद्
त्वञ्चनीयाभ्याम्
त्वञ्चनीयेभ्यः
षष्ठी
त्वञ्चनीयस्य
त्वञ्चनीययोः
त्वञ्चनीयानाम्
सप्तमी
त्वञ्चनीये
त्वञ्चनीययोः
त्वञ्चनीयेषु
 
एक
द्वि
बहु
प्रथमा
त्वञ्चनीयः
त्वञ्चनीयौ
त्वञ्चनीयाः
सम्बोधन
त्वञ्चनीय
त्वञ्चनीयौ
त्वञ्चनीयाः
द्वितीया
त्वञ्चनीयम्
त्वञ्चनीयौ
त्वञ्चनीयान्
तृतीया
त्वञ्चनीयेन
त्वञ्चनीयाभ्याम्
त्वञ्चनीयैः
चतुर्थी
त्वञ्चनीयाय
त्वञ्चनीयाभ्याम्
त्वञ्चनीयेभ्यः
पञ्चमी
त्वञ्चनीयात् / त्वञ्चनीयाद्
त्वञ्चनीयाभ्याम्
त्वञ्चनीयेभ्यः
षष्ठी
त्वञ्चनीयस्य
त्वञ्चनीययोः
त्वञ्चनीयानाम्
सप्तमी
त्वञ्चनीये
त्वञ्चनीययोः
त्वञ्चनीयेषु


अन्याः