त्वचितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्वचितव्यः
त्वचितव्यौ
त्वचितव्याः
सम्बोधन
त्वचितव्य
त्वचितव्यौ
त्वचितव्याः
द्वितीया
त्वचितव्यम्
त्वचितव्यौ
त्वचितव्यान्
तृतीया
त्वचितव्येन
त्वचितव्याभ्याम्
त्वचितव्यैः
चतुर्थी
त्वचितव्याय
त्वचितव्याभ्याम्
त्वचितव्येभ्यः
पञ्चमी
त्वचितव्यात् / त्वचितव्याद्
त्वचितव्याभ्याम्
त्वचितव्येभ्यः
षष्ठी
त्वचितव्यस्य
त्वचितव्ययोः
त्वचितव्यानाम्
सप्तमी
त्वचितव्ये
त्वचितव्ययोः
त्वचितव्येषु
 
एक
द्वि
बहु
प्रथमा
त्वचितव्यः
त्वचितव्यौ
त्वचितव्याः
सम्बोधन
त्वचितव्य
त्वचितव्यौ
त्वचितव्याः
द्वितीया
त्वचितव्यम्
त्वचितव्यौ
त्वचितव्यान्
तृतीया
त्वचितव्येन
त्वचितव्याभ्याम्
त्वचितव्यैः
चतुर्थी
त्वचितव्याय
त्वचितव्याभ्याम्
त्वचितव्येभ्यः
पञ्चमी
त्वचितव्यात् / त्वचितव्याद्
त्वचितव्याभ्याम्
त्वचितव्येभ्यः
षष्ठी
त्वचितव्यस्य
त्वचितव्ययोः
त्वचितव्यानाम्
सप्तमी
त्वचितव्ये
त्वचितव्ययोः
त्वचितव्येषु


अन्याः