त्वचित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्वचितः
त्वचितौ
त्वचिताः
सम्बोधन
त्वचित
त्वचितौ
त्वचिताः
द्वितीया
त्वचितम्
त्वचितौ
त्वचितान्
तृतीया
त्वचितेन
त्वचिताभ्याम्
त्वचितैः
चतुर्थी
त्वचिताय
त्वचिताभ्याम्
त्वचितेभ्यः
पञ्चमी
त्वचितात् / त्वचिताद्
त्वचिताभ्याम्
त्वचितेभ्यः
षष्ठी
त्वचितस्य
त्वचितयोः
त्वचितानाम्
सप्तमी
त्वचिते
त्वचितयोः
त्वचितेषु
 
एक
द्वि
बहु
प्रथमा
त्वचितः
त्वचितौ
त्वचिताः
सम्बोधन
त्वचित
त्वचितौ
त्वचिताः
द्वितीया
त्वचितम्
त्वचितौ
त्वचितान्
तृतीया
त्वचितेन
त्वचिताभ्याम्
त्वचितैः
चतुर्थी
त्वचिताय
त्वचिताभ्याम्
त्वचितेभ्यः
पञ्चमी
त्वचितात् / त्वचिताद्
त्वचिताभ्याम्
त्वचितेभ्यः
षष्ठी
त्वचितस्य
त्वचितयोः
त्वचितानाम्
सप्तमी
त्वचिते
त्वचितयोः
त्वचितेषु


अन्याः