त्वङ्गितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्वङ्गितव्यः
त्वङ्गितव्यौ
त्वङ्गितव्याः
सम्बोधन
त्वङ्गितव्य
त्वङ्गितव्यौ
त्वङ्गितव्याः
द्वितीया
त्वङ्गितव्यम्
त्वङ्गितव्यौ
त्वङ्गितव्यान्
तृतीया
त्वङ्गितव्येन
त्वङ्गितव्याभ्याम्
त्वङ्गितव्यैः
चतुर्थी
त्वङ्गितव्याय
त्वङ्गितव्याभ्याम्
त्वङ्गितव्येभ्यः
पञ्चमी
त्वङ्गितव्यात् / त्वङ्गितव्याद्
त्वङ्गितव्याभ्याम्
त्वङ्गितव्येभ्यः
षष्ठी
त्वङ्गितव्यस्य
त्वङ्गितव्ययोः
त्वङ्गितव्यानाम्
सप्तमी
त्वङ्गितव्ये
त्वङ्गितव्ययोः
त्वङ्गितव्येषु
 
एक
द्वि
बहु
प्रथमा
त्वङ्गितव्यः
त्वङ्गितव्यौ
त्वङ्गितव्याः
सम्बोधन
त्वङ्गितव्य
त्वङ्गितव्यौ
त्वङ्गितव्याः
द्वितीया
त्वङ्गितव्यम्
त्वङ्गितव्यौ
त्वङ्गितव्यान्
तृतीया
त्वङ्गितव्येन
त्वङ्गितव्याभ्याम्
त्वङ्गितव्यैः
चतुर्थी
त्वङ्गितव्याय
त्वङ्गितव्याभ्याम्
त्वङ्गितव्येभ्यः
पञ्चमी
त्वङ्गितव्यात् / त्वङ्गितव्याद्
त्वङ्गितव्याभ्याम्
त्वङ्गितव्येभ्यः
षष्ठी
त्वङ्गितव्यस्य
त्वङ्गितव्ययोः
त्वङ्गितव्यानाम्
सप्तमी
त्वङ्गितव्ये
त्वङ्गितव्ययोः
त्वङ्गितव्येषु


अन्याः