त्वक्षितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्वक्षितव्यः
त्वक्षितव्यौ
त्वक्षितव्याः
सम्बोधन
त्वक्षितव्य
त्वक्षितव्यौ
त्वक्षितव्याः
द्वितीया
त्वक्षितव्यम्
त्वक्षितव्यौ
त्वक्षितव्यान्
तृतीया
त्वक्षितव्येन
त्वक्षितव्याभ्याम्
त्वक्षितव्यैः
चतुर्थी
त्वक्षितव्याय
त्वक्षितव्याभ्याम्
त्वक्षितव्येभ्यः
पञ्चमी
त्वक्षितव्यात् / त्वक्षितव्याद्
त्वक्षितव्याभ्याम्
त्वक्षितव्येभ्यः
षष्ठी
त्वक्षितव्यस्य
त्वक्षितव्ययोः
त्वक्षितव्यानाम्
सप्तमी
त्वक्षितव्ये
त्वक्षितव्ययोः
त्वक्षितव्येषु
 
एक
द्वि
बहु
प्रथमा
त्वक्षितव्यः
त्वक्षितव्यौ
त्वक्षितव्याः
सम्बोधन
त्वक्षितव्य
त्वक्षितव्यौ
त्वक्षितव्याः
द्वितीया
त्वक्षितव्यम्
त्वक्षितव्यौ
त्वक्षितव्यान्
तृतीया
त्वक्षितव्येन
त्वक्षितव्याभ्याम्
त्वक्षितव्यैः
चतुर्थी
त्वक्षितव्याय
त्वक्षितव्याभ्याम्
त्वक्षितव्येभ्यः
पञ्चमी
त्वक्षितव्यात् / त्वक्षितव्याद्
त्वक्षितव्याभ्याम्
त्वक्षितव्येभ्यः
षष्ठी
त्वक्षितव्यस्य
त्वक्षितव्ययोः
त्वक्षितव्यानाम्
सप्तमी
त्वक्षितव्ये
त्वक्षितव्ययोः
त्वक्षितव्येषु


अन्याः