त्रौकित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रौकित्री
त्रौकित्र्यौ
त्रौकित्र्यः
सम्बोधन
त्रौकित्रि
त्रौकित्र्यौ
त्रौकित्र्यः
द्वितीया
त्रौकित्रीम्
त्रौकित्र्यौ
त्रौकित्रीः
तृतीया
त्रौकित्र्या
त्रौकित्रीभ्याम्
त्रौकित्रीभिः
चतुर्थी
त्रौकित्र्यै
त्रौकित्रीभ्याम्
त्रौकित्रीभ्यः
पञ्चमी
त्रौकित्र्याः
त्रौकित्रीभ्याम्
त्रौकित्रीभ्यः
षष्ठी
त्रौकित्र्याः
त्रौकित्र्योः
त्रौकित्रीणाम्
सप्तमी
त्रौकित्र्याम्
त्रौकित्र्योः
त्रौकित्रीषु
 
एक
द्वि
बहु
प्रथमा
त्रौकित्री
त्रौकित्र्यौ
त्रौकित्र्यः
सम्बोधन
त्रौकित्रि
त्रौकित्र्यौ
त्रौकित्र्यः
द्वितीया
त्रौकित्रीम्
त्रौकित्र्यौ
त्रौकित्रीः
तृतीया
त्रौकित्र्या
त्रौकित्रीभ्याम्
त्रौकित्रीभिः
चतुर्थी
त्रौकित्र्यै
त्रौकित्रीभ्याम्
त्रौकित्रीभ्यः
पञ्चमी
त्रौकित्र्याः
त्रौकित्रीभ्याम्
त्रौकित्रीभ्यः
षष्ठी
त्रौकित्र्याः
त्रौकित्र्योः
त्रौकित्रीणाम्
सप्तमी
त्रौकित्र्याम्
त्रौकित्र्योः
त्रौकित्रीषु


अन्याः