त्रौकितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रौकितृ
त्रौकितृणी
त्रौकितॄणि
सम्बोधन
त्रौकितः / त्रौकितृ
त्रौकितृणी
त्रौकितॄणि
द्वितीया
त्रौकितृ
त्रौकितृणी
त्रौकितॄणि
तृतीया
त्रौकित्रा / त्रौकितृणा
त्रौकितृभ्याम्
त्रौकितृभिः
चतुर्थी
त्रौकित्रे / त्रौकितृणे
त्रौकितृभ्याम्
त्रौकितृभ्यः
पञ्चमी
त्रौकितुः / त्रौकितृणः
त्रौकितृभ्याम्
त्रौकितृभ्यः
षष्ठी
त्रौकितुः / त्रौकितृणः
त्रौकित्रोः / त्रौकितृणोः
त्रौकितॄणाम्
सप्तमी
त्रौकितरि / त्रौकितृणि
त्रौकित्रोः / त्रौकितृणोः
त्रौकितृषु
 
एक
द्वि
बहु
प्रथमा
त्रौकितृ
त्रौकितृणी
त्रौकितॄणि
सम्बोधन
त्रौकितः / त्रौकितृ
त्रौकितृणी
त्रौकितॄणि
द्वितीया
त्रौकितृ
त्रौकितृणी
त्रौकितॄणि
तृतीया
त्रौकित्रा / त्रौकितृणा
त्रौकितृभ्याम्
त्रौकितृभिः
चतुर्थी
त्रौकित्रे / त्रौकितृणे
त्रौकितृभ्याम्
त्रौकितृभ्यः
पञ्चमी
त्रौकितुः / त्रौकितृणः
त्रौकितृभ्याम्
त्रौकितृभ्यः
षष्ठी
त्रौकितुः / त्रौकितृणः
त्रौकित्रोः / त्रौकितृणोः
त्रौकितॄणाम्
सप्तमी
त्रौकितरि / त्रौकितृणि
त्रौकित्रोः / त्रौकितृणोः
त्रौकितृषु


अन्याः