त्रौकितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रौकिता
त्रौकितारौ
त्रौकितारः
सम्बोधन
त्रौकितः
त्रौकितारौ
त्रौकितारः
द्वितीया
त्रौकितारम्
त्रौकितारौ
त्रौकितॄन्
तृतीया
त्रौकित्रा
त्रौकितृभ्याम्
त्रौकितृभिः
चतुर्थी
त्रौकित्रे
त्रौकितृभ्याम्
त्रौकितृभ्यः
पञ्चमी
त्रौकितुः
त्रौकितृभ्याम्
त्रौकितृभ्यः
षष्ठी
त्रौकितुः
त्रौकित्रोः
त्रौकितॄणाम्
सप्तमी
त्रौकितरि
त्रौकित्रोः
त्रौकितृषु
 
एक
द्वि
बहु
प्रथमा
त्रौकिता
त्रौकितारौ
त्रौकितारः
सम्बोधन
त्रौकितः
त्रौकितारौ
त्रौकितारः
द्वितीया
त्रौकितारम्
त्रौकितारौ
त्रौकितॄन्
तृतीया
त्रौकित्रा
त्रौकितृभ्याम्
त्रौकितृभिः
चतुर्थी
त्रौकित्रे
त्रौकितृभ्याम्
त्रौकितृभ्यः
पञ्चमी
त्रौकितुः
त्रौकितृभ्याम्
त्रौकितृभ्यः
षष्ठी
त्रौकितुः
त्रौकित्रोः
त्रौकितॄणाम्
सप्तमी
त्रौकितरि
त्रौकित्रोः
त्रौकितृषु


अन्याः