त्रौकितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रौकितव्यः
त्रौकितव्यौ
त्रौकितव्याः
सम्बोधन
त्रौकितव्य
त्रौकितव्यौ
त्रौकितव्याः
द्वितीया
त्रौकितव्यम्
त्रौकितव्यौ
त्रौकितव्यान्
तृतीया
त्रौकितव्येन
त्रौकितव्याभ्याम्
त्रौकितव्यैः
चतुर्थी
त्रौकितव्याय
त्रौकितव्याभ्याम्
त्रौकितव्येभ्यः
पञ्चमी
त्रौकितव्यात् / त्रौकितव्याद्
त्रौकितव्याभ्याम्
त्रौकितव्येभ्यः
षष्ठी
त्रौकितव्यस्य
त्रौकितव्ययोः
त्रौकितव्यानाम्
सप्तमी
त्रौकितव्ये
त्रौकितव्ययोः
त्रौकितव्येषु
 
एक
द्वि
बहु
प्रथमा
त्रौकितव्यः
त्रौकितव्यौ
त्रौकितव्याः
सम्बोधन
त्रौकितव्य
त्रौकितव्यौ
त्रौकितव्याः
द्वितीया
त्रौकितव्यम्
त्रौकितव्यौ
त्रौकितव्यान्
तृतीया
त्रौकितव्येन
त्रौकितव्याभ्याम्
त्रौकितव्यैः
चतुर्थी
त्रौकितव्याय
त्रौकितव्याभ्याम्
त्रौकितव्येभ्यः
पञ्चमी
त्रौकितव्यात् / त्रौकितव्याद्
त्रौकितव्याभ्याम्
त्रौकितव्येभ्यः
षष्ठी
त्रौकितव्यस्य
त्रौकितव्ययोः
त्रौकितव्यानाम्
सप्तमी
त्रौकितव्ये
त्रौकितव्ययोः
त्रौकितव्येषु


अन्याः