त्रौकित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रौकितः
त्रौकितौ
त्रौकिताः
सम्बोधन
त्रौकित
त्रौकितौ
त्रौकिताः
द्वितीया
त्रौकितम्
त्रौकितौ
त्रौकितान्
तृतीया
त्रौकितेन
त्रौकिताभ्याम्
त्रौकितैः
चतुर्थी
त्रौकिताय
त्रौकिताभ्याम्
त्रौकितेभ्यः
पञ्चमी
त्रौकितात् / त्रौकिताद्
त्रौकिताभ्याम्
त्रौकितेभ्यः
षष्ठी
त्रौकितस्य
त्रौकितयोः
त्रौकितानाम्
सप्तमी
त्रौकिते
त्रौकितयोः
त्रौकितेषु
 
एक
द्वि
बहु
प्रथमा
त्रौकितः
त्रौकितौ
त्रौकिताः
सम्बोधन
त्रौकित
त्रौकितौ
त्रौकिताः
द्वितीया
त्रौकितम्
त्रौकितौ
त्रौकितान्
तृतीया
त्रौकितेन
त्रौकिताभ्याम्
त्रौकितैः
चतुर्थी
त्रौकिताय
त्रौकिताभ्याम्
त्रौकितेभ्यः
पञ्चमी
त्रौकितात् / त्रौकिताद्
त्रौकिताभ्याम्
त्रौकितेभ्यः
षष्ठी
त्रौकितस्य
त्रौकितयोः
त्रौकितानाम्
सप्तमी
त्रौकिते
त्रौकितयोः
त्रौकितेषु


अन्याः