त्रौकमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रौकमाणः
त्रौकमाणौ
त्रौकमाणाः
सम्बोधन
त्रौकमाण
त्रौकमाणौ
त्रौकमाणाः
द्वितीया
त्रौकमाणम्
त्रौकमाणौ
त्रौकमाणान्
तृतीया
त्रौकमाणेन
त्रौकमाणाभ्याम्
त्रौकमाणैः
चतुर्थी
त्रौकमाणाय
त्रौकमाणाभ्याम्
त्रौकमाणेभ्यः
पञ्चमी
त्रौकमाणात् / त्रौकमाणाद्
त्रौकमाणाभ्याम्
त्रौकमाणेभ्यः
षष्ठी
त्रौकमाणस्य
त्रौकमाणयोः
त्रौकमाणानाम्
सप्तमी
त्रौकमाणे
त्रौकमाणयोः
त्रौकमाणेषु
 
एक
द्वि
बहु
प्रथमा
त्रौकमाणः
त्रौकमाणौ
त्रौकमाणाः
सम्बोधन
त्रौकमाण
त्रौकमाणौ
त्रौकमाणाः
द्वितीया
त्रौकमाणम्
त्रौकमाणौ
त्रौकमाणान्
तृतीया
त्रौकमाणेन
त्रौकमाणाभ्याम्
त्रौकमाणैः
चतुर्थी
त्रौकमाणाय
त्रौकमाणाभ्याम्
त्रौकमाणेभ्यः
पञ्चमी
त्रौकमाणात् / त्रौकमाणाद्
त्रौकमाणाभ्याम्
त्रौकमाणेभ्यः
षष्ठी
त्रौकमाणस्य
त्रौकमाणयोः
त्रौकमाणानाम्
सप्तमी
त्रौकमाणे
त्रौकमाणयोः
त्रौकमाणेषु


अन्याः