त्रौकणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रौकणीयः
त्रौकणीयौ
त्रौकणीयाः
सम्बोधन
त्रौकणीय
त्रौकणीयौ
त्रौकणीयाः
द्वितीया
त्रौकणीयम्
त्रौकणीयौ
त्रौकणीयान्
तृतीया
त्रौकणीयेन
त्रौकणीयाभ्याम्
त्रौकणीयैः
चतुर्थी
त्रौकणीयाय
त्रौकणीयाभ्याम्
त्रौकणीयेभ्यः
पञ्चमी
त्रौकणीयात् / त्रौकणीयाद्
त्रौकणीयाभ्याम्
त्रौकणीयेभ्यः
षष्ठी
त्रौकणीयस्य
त्रौकणीययोः
त्रौकणीयानाम्
सप्तमी
त्रौकणीये
त्रौकणीययोः
त्रौकणीयेषु
 
एक
द्वि
बहु
प्रथमा
त्रौकणीयः
त्रौकणीयौ
त्रौकणीयाः
सम्बोधन
त्रौकणीय
त्रौकणीयौ
त्रौकणीयाः
द्वितीया
त्रौकणीयम्
त्रौकणीयौ
त्रौकणीयान्
तृतीया
त्रौकणीयेन
त्रौकणीयाभ्याम्
त्रौकणीयैः
चतुर्थी
त्रौकणीयाय
त्रौकणीयाभ्याम्
त्रौकणीयेभ्यः
पञ्चमी
त्रौकणीयात् / त्रौकणीयाद्
त्रौकणीयाभ्याम्
त्रौकणीयेभ्यः
षष्ठी
त्रौकणीयस्य
त्रौकणीययोः
त्रौकणीयानाम्
सप्तमी
त्रौकणीये
त्रौकणीययोः
त्रौकणीयेषु


अन्याः