त्रौकक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रौककः
त्रौककौ
त्रौककाः
सम्बोधन
त्रौकक
त्रौककौ
त्रौककाः
द्वितीया
त्रौककम्
त्रौककौ
त्रौककान्
तृतीया
त्रौककेण
त्रौककाभ्याम्
त्रौककैः
चतुर्थी
त्रौककाय
त्रौककाभ्याम्
त्रौककेभ्यः
पञ्चमी
त्रौककात् / त्रौककाद्
त्रौककाभ्याम्
त्रौककेभ्यः
षष्ठी
त्रौककस्य
त्रौककयोः
त्रौककाणाम्
सप्तमी
त्रौकके
त्रौककयोः
त्रौककेषु
 
एक
द्वि
बहु
प्रथमा
त्रौककः
त्रौककौ
त्रौककाः
सम्बोधन
त्रौकक
त्रौककौ
त्रौककाः
द्वितीया
त्रौककम्
त्रौककौ
त्रौककान्
तृतीया
त्रौककेण
त्रौककाभ्याम्
त्रौककैः
चतुर्थी
त्रौककाय
त्रौककाभ्याम्
त्रौककेभ्यः
पञ्चमी
त्रौककात् / त्रौककाद्
त्रौककाभ्याम्
त्रौककेभ्यः
षष्ठी
त्रौककस्य
त्रौककयोः
त्रौककाणाम्
सप्तमी
त्रौकके
त्रौककयोः
त्रौककेषु


अन्याः