त्रोफितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रोफितव्यः
त्रोफितव्यौ
त्रोफितव्याः
सम्बोधन
त्रोफितव्य
त्रोफितव्यौ
त्रोफितव्याः
द्वितीया
त्रोफितव्यम्
त्रोफितव्यौ
त्रोफितव्यान्
तृतीया
त्रोफितव्येन
त्रोफितव्याभ्याम्
त्रोफितव्यैः
चतुर्थी
त्रोफितव्याय
त्रोफितव्याभ्याम्
त्रोफितव्येभ्यः
पञ्चमी
त्रोफितव्यात् / त्रोफितव्याद्
त्रोफितव्याभ्याम्
त्रोफितव्येभ्यः
षष्ठी
त्रोफितव्यस्य
त्रोफितव्ययोः
त्रोफितव्यानाम्
सप्तमी
त्रोफितव्ये
त्रोफितव्ययोः
त्रोफितव्येषु
 
एक
द्वि
बहु
प्रथमा
त्रोफितव्यः
त्रोफितव्यौ
त्रोफितव्याः
सम्बोधन
त्रोफितव्य
त्रोफितव्यौ
त्रोफितव्याः
द्वितीया
त्रोफितव्यम्
त्रोफितव्यौ
त्रोफितव्यान्
तृतीया
त्रोफितव्येन
त्रोफितव्याभ्याम्
त्रोफितव्यैः
चतुर्थी
त्रोफितव्याय
त्रोफितव्याभ्याम्
त्रोफितव्येभ्यः
पञ्चमी
त्रोफितव्यात् / त्रोफितव्याद्
त्रोफितव्याभ्याम्
त्रोफितव्येभ्यः
षष्ठी
त्रोफितव्यस्य
त्रोफितव्ययोः
त्रोफितव्यानाम्
सप्तमी
त्रोफितव्ये
त्रोफितव्ययोः
त्रोफितव्येषु


अन्याः