त्रोपितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रोपितव्यः
त्रोपितव्यौ
त्रोपितव्याः
सम्बोधन
त्रोपितव्य
त्रोपितव्यौ
त्रोपितव्याः
द्वितीया
त्रोपितव्यम्
त्रोपितव्यौ
त्रोपितव्यान्
तृतीया
त्रोपितव्येन
त्रोपितव्याभ्याम्
त्रोपितव्यैः
चतुर्थी
त्रोपितव्याय
त्रोपितव्याभ्याम्
त्रोपितव्येभ्यः
पञ्चमी
त्रोपितव्यात् / त्रोपितव्याद्
त्रोपितव्याभ्याम्
त्रोपितव्येभ्यः
षष्ठी
त्रोपितव्यस्य
त्रोपितव्ययोः
त्रोपितव्यानाम्
सप्तमी
त्रोपितव्ये
त्रोपितव्ययोः
त्रोपितव्येषु
 
एक
द्वि
बहु
प्रथमा
त्रोपितव्यः
त्रोपितव्यौ
त्रोपितव्याः
सम्बोधन
त्रोपितव्य
त्रोपितव्यौ
त्रोपितव्याः
द्वितीया
त्रोपितव्यम्
त्रोपितव्यौ
त्रोपितव्यान्
तृतीया
त्रोपितव्येन
त्रोपितव्याभ्याम्
त्रोपितव्यैः
चतुर्थी
त्रोपितव्याय
त्रोपितव्याभ्याम्
त्रोपितव्येभ्यः
पञ्चमी
त्रोपितव्यात् / त्रोपितव्याद्
त्रोपितव्याभ्याम्
त्रोपितव्येभ्यः
षष्ठी
त्रोपितव्यस्य
त्रोपितव्ययोः
त्रोपितव्यानाम्
सप्तमी
त्रोपितव्ये
त्रोपितव्ययोः
त्रोपितव्येषु


अन्याः