त्रोपित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रोपितः
त्रोपितौ
त्रोपिताः
सम्बोधन
त्रोपित
त्रोपितौ
त्रोपिताः
द्वितीया
त्रोपितम्
त्रोपितौ
त्रोपितान्
तृतीया
त्रोपितेन
त्रोपिताभ्याम्
त्रोपितैः
चतुर्थी
त्रोपिताय
त्रोपिताभ्याम्
त्रोपितेभ्यः
पञ्चमी
त्रोपितात् / त्रोपिताद्
त्रोपिताभ्याम्
त्रोपितेभ्यः
षष्ठी
त्रोपितस्य
त्रोपितयोः
त्रोपितानाम्
सप्तमी
त्रोपिते
त्रोपितयोः
त्रोपितेषु
 
एक
द्वि
बहु
प्रथमा
त्रोपितः
त्रोपितौ
त्रोपिताः
सम्बोधन
त्रोपित
त्रोपितौ
त्रोपिताः
द्वितीया
त्रोपितम्
त्रोपितौ
त्रोपितान्
तृतीया
त्रोपितेन
त्रोपिताभ्याम्
त्रोपितैः
चतुर्थी
त्रोपिताय
त्रोपिताभ्याम्
त्रोपितेभ्यः
पञ्चमी
त्रोपितात् / त्रोपिताद्
त्रोपिताभ्याम्
त्रोपितेभ्यः
षष्ठी
त्रोपितस्य
त्रोपितयोः
त्रोपितानाम्
सप्तमी
त्रोपिते
त्रोपितयोः
त्रोपितेषु


अन्याः