त्रोपणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रोपणीयः
त्रोपणीयौ
त्रोपणीयाः
सम्बोधन
त्रोपणीय
त्रोपणीयौ
त्रोपणीयाः
द्वितीया
त्रोपणीयम्
त्रोपणीयौ
त्रोपणीयान्
तृतीया
त्रोपणीयेन
त्रोपणीयाभ्याम्
त्रोपणीयैः
चतुर्थी
त्रोपणीयाय
त्रोपणीयाभ्याम्
त्रोपणीयेभ्यः
पञ्चमी
त्रोपणीयात् / त्रोपणीयाद्
त्रोपणीयाभ्याम्
त्रोपणीयेभ्यः
षष्ठी
त्रोपणीयस्य
त्रोपणीययोः
त्रोपणीयानाम्
सप्तमी
त्रोपणीये
त्रोपणीययोः
त्रोपणीयेषु
 
एक
द्वि
बहु
प्रथमा
त्रोपणीयः
त्रोपणीयौ
त्रोपणीयाः
सम्बोधन
त्रोपणीय
त्रोपणीयौ
त्रोपणीयाः
द्वितीया
त्रोपणीयम्
त्रोपणीयौ
त्रोपणीयान्
तृतीया
त्रोपणीयेन
त्रोपणीयाभ्याम्
त्रोपणीयैः
चतुर्थी
त्रोपणीयाय
त्रोपणीयाभ्याम्
त्रोपणीयेभ्यः
पञ्चमी
त्रोपणीयात् / त्रोपणीयाद्
त्रोपणीयाभ्याम्
त्रोपणीयेभ्यः
षष्ठी
त्रोपणीयस्य
त्रोपणीययोः
त्रोपणीयानाम्
सप्तमी
त्रोपणीये
त्रोपणीययोः
त्रोपणीयेषु


अन्याः