त्रोटयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रोटयितव्यः
त्रोटयितव्यौ
त्रोटयितव्याः
सम्बोधन
त्रोटयितव्य
त्रोटयितव्यौ
त्रोटयितव्याः
द्वितीया
त्रोटयितव्यम्
त्रोटयितव्यौ
त्रोटयितव्यान्
तृतीया
त्रोटयितव्येन
त्रोटयितव्याभ्याम्
त्रोटयितव्यैः
चतुर्थी
त्रोटयितव्याय
त्रोटयितव्याभ्याम्
त्रोटयितव्येभ्यः
पञ्चमी
त्रोटयितव्यात् / त्रोटयितव्याद्
त्रोटयितव्याभ्याम्
त्रोटयितव्येभ्यः
षष्ठी
त्रोटयितव्यस्य
त्रोटयितव्ययोः
त्रोटयितव्यानाम्
सप्तमी
त्रोटयितव्ये
त्रोटयितव्ययोः
त्रोटयितव्येषु
 
एक
द्वि
बहु
प्रथमा
त्रोटयितव्यः
त्रोटयितव्यौ
त्रोटयितव्याः
सम्बोधन
त्रोटयितव्य
त्रोटयितव्यौ
त्रोटयितव्याः
द्वितीया
त्रोटयितव्यम्
त्रोटयितव्यौ
त्रोटयितव्यान्
तृतीया
त्रोटयितव्येन
त्रोटयितव्याभ्याम्
त्रोटयितव्यैः
चतुर्थी
त्रोटयितव्याय
त्रोटयितव्याभ्याम्
त्रोटयितव्येभ्यः
पञ्चमी
त्रोटयितव्यात् / त्रोटयितव्याद्
त्रोटयितव्याभ्याम्
त्रोटयितव्येभ्यः
षष्ठी
त्रोटयितव्यस्य
त्रोटयितव्ययोः
त्रोटयितव्यानाम्
सप्तमी
त्रोटयितव्ये
त्रोटयितव्ययोः
त्रोटयितव्येषु


अन्याः