त्रोटनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रोटनीयः
त्रोटनीयौ
त्रोटनीयाः
सम्बोधन
त्रोटनीय
त्रोटनीयौ
त्रोटनीयाः
द्वितीया
त्रोटनीयम्
त्रोटनीयौ
त्रोटनीयान्
तृतीया
त्रोटनीयेन
त्रोटनीयाभ्याम्
त्रोटनीयैः
चतुर्थी
त्रोटनीयाय
त्रोटनीयाभ्याम्
त्रोटनीयेभ्यः
पञ्चमी
त्रोटनीयात् / त्रोटनीयाद्
त्रोटनीयाभ्याम्
त्रोटनीयेभ्यः
षष्ठी
त्रोटनीयस्य
त्रोटनीययोः
त्रोटनीयानाम्
सप्तमी
त्रोटनीये
त्रोटनीययोः
त्रोटनीयेषु
 
एक
द्वि
बहु
प्रथमा
त्रोटनीयः
त्रोटनीयौ
त्रोटनीयाः
सम्बोधन
त्रोटनीय
त्रोटनीयौ
त्रोटनीयाः
द्वितीया
त्रोटनीयम्
त्रोटनीयौ
त्रोटनीयान्
तृतीया
त्रोटनीयेन
त्रोटनीयाभ्याम्
त्रोटनीयैः
चतुर्थी
त्रोटनीयाय
त्रोटनीयाभ्याम्
त्रोटनीयेभ्यः
पञ्चमी
त्रोटनीयात् / त्रोटनीयाद्
त्रोटनीयाभ्याम्
त्रोटनीयेभ्यः
षष्ठी
त्रोटनीयस्य
त्रोटनीययोः
त्रोटनीयानाम्
सप्तमी
त्रोटनीये
त्रोटनीययोः
त्रोटनीयेषु


अन्याः