त्रोटक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रोटकः
त्रोटकौ
त्रोटकाः
सम्बोधन
त्रोटक
त्रोटकौ
त्रोटकाः
द्वितीया
त्रोटकम्
त्रोटकौ
त्रोटकान्
तृतीया
त्रोटकेन
त्रोटकाभ्याम्
त्रोटकैः
चतुर्थी
त्रोटकाय
त्रोटकाभ्याम्
त्रोटकेभ्यः
पञ्चमी
त्रोटकात् / त्रोटकाद्
त्रोटकाभ्याम्
त्रोटकेभ्यः
षष्ठी
त्रोटकस्य
त्रोटकयोः
त्रोटकानाम्
सप्तमी
त्रोटके
त्रोटकयोः
त्रोटकेषु
 
एक
द्वि
बहु
प्रथमा
त्रोटकः
त्रोटकौ
त्रोटकाः
सम्बोधन
त्रोटक
त्रोटकौ
त्रोटकाः
द्वितीया
त्रोटकम्
त्रोटकौ
त्रोटकान्
तृतीया
त्रोटकेन
त्रोटकाभ्याम्
त्रोटकैः
चतुर्थी
त्रोटकाय
त्रोटकाभ्याम्
त्रोटकेभ्यः
पञ्चमी
त्रोटकात् / त्रोटकाद्
त्रोटकाभ्याम्
त्रोटकेभ्यः
षष्ठी
त्रोटकस्य
त्रोटकयोः
त्रोटकानाम्
सप्तमी
त्रोटके
त्रोटकयोः
त्रोटकेषु


अन्याः