त्रैविद्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रैविद्यः
त्रैविद्यौ
त्रैविद्याः
सम्बोधन
त्रैविद्य
त्रैविद्यौ
त्रैविद्याः
द्वितीया
त्रैविद्यम्
त्रैविद्यौ
त्रैविद्यान्
तृतीया
त्रैविद्येन
त्रैविद्याभ्याम्
त्रैविद्यैः
चतुर्थी
त्रैविद्याय
त्रैविद्याभ्याम्
त्रैविद्येभ्यः
पञ्चमी
त्रैविद्यात् / त्रैविद्याद्
त्रैविद्याभ्याम्
त्रैविद्येभ्यः
षष्ठी
त्रैविद्यस्य
त्रैविद्ययोः
त्रैविद्यानाम्
सप्तमी
त्रैविद्ये
त्रैविद्ययोः
त्रैविद्येषु
 
एक
द्वि
बहु
प्रथमा
त्रैविद्यः
त्रैविद्यौ
त्रैविद्याः
सम्बोधन
त्रैविद्य
त्रैविद्यौ
त्रैविद्याः
द्वितीया
त्रैविद्यम्
त्रैविद्यौ
त्रैविद्यान्
तृतीया
त्रैविद्येन
त्रैविद्याभ्याम्
त्रैविद्यैः
चतुर्थी
त्रैविद्याय
त्रैविद्याभ्याम्
त्रैविद्येभ्यः
पञ्चमी
त्रैविद्यात् / त्रैविद्याद्
त्रैविद्याभ्याम्
त्रैविद्येभ्यः
षष्ठी
त्रैविद्यस्य
त्रैविद्ययोः
त्रैविद्यानाम्
सप्तमी
त्रैविद्ये
त्रैविद्ययोः
त्रैविद्येषु


अन्याः