त्रैवणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रैवणीयः
त्रैवणीयौ
त्रैवणीयाः
सम्बोधन
त्रैवणीय
त्रैवणीयौ
त्रैवणीयाः
द्वितीया
त्रैवणीयम्
त्रैवणीयौ
त्रैवणीयान्
तृतीया
त्रैवणीयेन
त्रैवणीयाभ्याम्
त्रैवणीयैः
चतुर्थी
त्रैवणीयाय
त्रैवणीयाभ्याम्
त्रैवणीयेभ्यः
पञ्चमी
त्रैवणीयात् / त्रैवणीयाद्
त्रैवणीयाभ्याम्
त्रैवणीयेभ्यः
षष्ठी
त्रैवणीयस्य
त्रैवणीययोः
त्रैवणीयानाम्
सप्तमी
त्रैवणीये
त्रैवणीययोः
त्रैवणीयेषु
 
एक
द्वि
बहु
प्रथमा
त्रैवणीयः
त्रैवणीयौ
त्रैवणीयाः
सम्बोधन
त्रैवणीय
त्रैवणीयौ
त्रैवणीयाः
द्वितीया
त्रैवणीयम्
त्रैवणीयौ
त्रैवणीयान्
तृतीया
त्रैवणीयेन
त्रैवणीयाभ्याम्
त्रैवणीयैः
चतुर्थी
त्रैवणीयाय
त्रैवणीयाभ्याम्
त्रैवणीयेभ्यः
पञ्चमी
त्रैवणीयात् / त्रैवणीयाद्
त्रैवणीयाभ्याम्
त्रैवणीयेभ्यः
षष्ठी
त्रैवणीयस्य
त्रैवणीययोः
त्रैवणीयानाम्
सप्तमी
त्रैवणीये
त्रैवणीययोः
त्रैवणीयेषु


अन्याः