त्रैगुणिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रैगुणिकः
त्रैगुणिकौ
त्रैगुणिकाः
सम्बोधन
त्रैगुणिक
त्रैगुणिकौ
त्रैगुणिकाः
द्वितीया
त्रैगुणिकम्
त्रैगुणिकौ
त्रैगुणिकान्
तृतीया
त्रैगुणिकेन
त्रैगुणिकाभ्याम्
त्रैगुणिकैः
चतुर्थी
त्रैगुणिकाय
त्रैगुणिकाभ्याम्
त्रैगुणिकेभ्यः
पञ्चमी
त्रैगुणिकात् / त्रैगुणिकाद्
त्रैगुणिकाभ्याम्
त्रैगुणिकेभ्यः
षष्ठी
त्रैगुणिकस्य
त्रैगुणिकयोः
त्रैगुणिकानाम्
सप्तमी
त्रैगुणिके
त्रैगुणिकयोः
त्रैगुणिकेषु
 
एक
द्वि
बहु
प्रथमा
त्रैगुणिकः
त्रैगुणिकौ
त्रैगुणिकाः
सम्बोधन
त्रैगुणिक
त्रैगुणिकौ
त्रैगुणिकाः
द्वितीया
त्रैगुणिकम्
त्रैगुणिकौ
त्रैगुणिकान्
तृतीया
त्रैगुणिकेन
त्रैगुणिकाभ्याम्
त्रैगुणिकैः
चतुर्थी
त्रैगुणिकाय
त्रैगुणिकाभ्याम्
त्रैगुणिकेभ्यः
पञ्चमी
त्रैगुणिकात् / त्रैगुणिकाद्
त्रैगुणिकाभ्याम्
त्रैगुणिकेभ्यः
षष्ठी
त्रैगुणिकस्य
त्रैगुणिकयोः
त्रैगुणिकानाम्
सप्तमी
त्रैगुणिके
त्रैगुणिकयोः
त्रैगुणिकेषु


अन्याः